SRI SHIKSHATAKAM

Author: achrya sri /




(1)

ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ
śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam
ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ
sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam

(2)

nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ

(3)

tṛṇād api sunīcena
taror api sahiṣṇunā
amāninā mānadena
kīrtanīyaḥ sadā hariḥ

(4)

na dhanaḿ na janaḿ na sundarīḿ
kavitāḿ jagad-īśa kāmaye
mama
janmani janmanīśvare
bhavatād bhaktir ahaitukī tvayi

(5)

ayi nanda-tanuja kińkaraḿ
patitaḿ māḿ viṣame bhavāmbudhau
kṛpayā tava pāda-pańkaja-
sthita-dhūlī-sadṛśaḿ vicintaya

(6)

nayanaḿ galad-aśru-dhārayā
vadanaḿ gadgada-ruddhayā girā
pulakair nicitaḿ vapuḥ kadā
tava nāma-grahaṇe bhaviṣyati

(7)

yugāyitaḿ nimeṣeṇa
cakṣuṣā prāvṛṣāyitam
śūnyāyitaḿ jagat sarvaḿ
govinda-viraheṇa me

(8)

āśliṣya pāda-ratāḿ pinaṣṭu mām
adarśanān marma-hatāḿ karotu
yathā tathā vidadhātu lampaṭo
mat-
prāṇa-nāthas tu sa eva nāparaḥ




prabhuraśikṣāṣṭaka’-śloka yei paḍe, śune

kṛṣṇe prema-bhakti tāra bāḍe dine-dine

4 comments:

Mukesh K. Agrawal said...

Hare Krishn...

Acharya Ji..I didn't Understand this...Please, Can you Explain it for Me...I will be oblize to you..

Dadvats....

Hare Krishn....

achrya sri said...

hare krishna mukesh ji u will have explanation very soon even i wrote a book on it also

Mukesh K. Agrawal said...

Many Many Thanks Acharya Ji...I will wait...

Even, I Understood Well the last line of this Shri Sikshastkam :

प्रभुरे शिक्षा अष्ठक्म श्लोक येई पढ़े सुने..
कृष्णे प्रेमा भक्ति तारा बड़े दिने दिने...

Thst why, I m too much curious to know about This Slok...

Hare Krishn...Hare Krishn....

Unknown said...

Haribol!! Chaitanya Mahaprabhu ki Jaya!! I offer my humble Dandavats to all the devotees here and Sri Acharaya Ji. Please accept my pranams.

Post a Comment