SRI GOPI GEET

Author: achrya sri /


जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका स्त्वयि धृतासवस्त्वां विचिन्वते ॥१॥

Jayati te dhikam janmanaa vrajah
shrayata Indira shashva datra hi,
Dayita drishyataam dikshu taavaka-
stvayi dhritaasava-stvaam vichinvatey.


शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥२॥

Sharadudaashaye sadhujaat-sat
sarasijodara shrimrisha drisha,
Suratnath te shulk daasika
varad nighnato neha kim vadhah.


विषजलाप्ययाद्व्यालराक्षसाद्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया दृषभ ते वयं रक्षिता मुहुः ॥३॥

Visha Jalapyayaad vyaal-raakshasaad
varsha maarutaad-vaidyutaanalaat,
Vrishamayaatma jaad-Vishvatobhayaat
rishabha te vayam rakshita muhuh.


न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये सख उदेयिवान्सात्वतां कुले ॥४॥

Na khalu gopika-nandano bha-
vaan akhil-dehinaam antaraatma drik,
Vikhan saarthito vishwa-guptaye
sakha udeyivaan satvataam kuley.


व्रजजनार्तिहन्वीर योषितां निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो जलरुहाननं चारु दर्शय ॥६॥

Vraja-Janaartihan veer yoshitaam
nija-jan smaya-dhvans na-smita,
Bhaj sakhey bhavat-kinkarih sma no
jala-ruhaananam chaaru darshaya.

प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥७॥

Pranat-dehinaam paap-karshanam
trina charaa nugam shri niketanam,
Phani-phanaarpitam te padaambujam
krinu kucheshu nah krindhi hrichchayam

मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यतीरधरसीधुनाऽऽप्याययस्व नः ॥८॥

Madhurayaa gira valgu-vakyayaa
budha-manognaya pushkare kshana,
Vidhikaririmaa vira muhyatir
adhara-sidhuna pyaayaya svanah

तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

Tava Kathaamritam tapta jeevanam
kavi bhiriditam kalma shaap-ham,
Shrawan-mangalam shrimadaa tatam
bhuvi grinanti te bhurida janaah.

प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥१०॥

Prahasitam priya prem vikshanam
viharanam cha te dhyaan Mangalam,
rahasi samvido ya hridi sprishah
kuhak no manah kshobh-yanti hi.

चलसि यद्व्रजाच्चारयन्पशून् नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥११॥

Chalasi yad-vrajaa-chaarayan pashoon
nalin sunderam nath te padam,
Shil trinaankuraih sidatiti nah
Kali lataam manah kaant gachchati.

दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि ॥१२॥

Din Parikshaye neel kuntaleir
van-ruhaananam bibhradaa-vritam,
Dhanraja-svalam darshayan muhur
manasi nah smaram vir yachch-si.

प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥

Pranat-Kaamadam padma jaarchitam
dharani mandanam dhyey-maapadi ,
Charan pankajam shantmam cha te
raman nah staney-shvarp-yaadhihan.

सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥१४॥

Surat-vardhanam shoka naashnam
svarit venuna sushthhu chumbitam,
Etar-raag-vi smaaranam nrinam
vitar veer naste-dharaa-mritam.

अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥१५॥

Atatee yadh bhavan hanhi kaananam
trutir-yugaayate tvaam-pashyataam,
Kutil-kuntalam shri-mukham cha te
Jada udikshtaam pakshm krid drishaam.

पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥१६॥

Pati-sutaanvaya-bhratri-baandhawaan
ati vilanghya te-antya chyutaagataah,
Gati vidastavod geet mohitah
kitav yoshitah kastya jennishi.

रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥१७॥

Rahasi samvidam hrichch-yodayam,
prahisitaa nanam prem vikshanam,
Briha durah shriyo vikshya dhaam te
muhurati spriha muhyate manah.

व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥१८॥

Vraj vanaukasaam vyaktiranga te,
vrijin hantryalam vishwa mangalam,
Tyaj manaak cha na-stva-sprihaat manaam
svajan-hren-dru-jaam yanni shoodanam.

यत्ते सुजातचरणाम्बुरुहं स्तनेष भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥१९॥

Yatte sujaat-charnaam-buruham staneshu
bhitah shaney priya dadhi mahi karkshesu,
tenaat-we matsi tad vyathate na kinsvit
koorpardi-bhir-bhramati dhirbh vadaa yushaam nah.

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥

2 comments:

Mukesh K. Agrawal said...

“I repeatedly offer my respects to the dust from the feet of the women of Nanda Maharaja’s cowherd village... When these gopis loudly chant the glories of Shri Krishna, the vibration purifies the three worlds.”

Srimad Bhagwatam (10.47.63)

BIHARI JI KA DAAS said...

Pundrik Maharaj ji hume bhi apne sath laga lijiye bhagwat bhaki me kripa karke

Post a Comment